A 92-16 Pāṇḍavagītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 92/16
Title: Pāṇḍavagītā
Dimensions: 23 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1047
Remarks:
Reel No. A 92-16 Inventory No. 52365
Title Pāṇḍavagītā
Subject Vedanta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 23.5 x 7.5 cm
Folios 3
Lines per Folio 6
Foliation figures in middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1047
Manuscript Features
Stamp Candrasamśera
Excerpts
Beginning
❖ oṃ namaḥ bhagavate vāsudevāya ||
yudhiṣṭhira uvāca ||
meghaśyāmaṃ pītakauṣeyavastraṃ
śrīvatsāṅkaṃ (2) kaustubhodbhāsitāṅgaṃ
puṇyātmānaṃ puṇdarīkāyadākṣaṃ (!)
viṣṇur vande sarvvalokaika nāthaṃ || 1 ||
bhīmase(3)na uvāca ||
jalaughamaptā sacarācarādharā
viṣvāṇakodyāṣila (!)viśvamūrttinā |
samudhṛtā yena va(4)rāharūpinā (!)
sa me svayambhūb (!) bhagavān prasīdatu ||
arjjuna uvāca || ||
acintyam avyaktam anantam a(5)cyutaṃ
vibhuṃ prabhuṃ kāraṇabhūtabhāvināṃ ||
trailokyavistāravibhāvabhāvināṃ
hariṃ prapanosmi (!) ga(6)tiṃ mahāmanāṃ (!) || (fol. 1r1–6)
End
|| śrīkṛṣna uvāca (3) ||
kṛṣṇakṛṣṇeti kṛṣṇeti yo māṃ smarati nityasa (!) |
jalaṃ bhitvā yathā padma narakād uddharāmy ahaṃ ||
idaṃ (4) pavitram āyuṣyaṃ puṇyaṃ pāpapranāśanaṃ (!) |
dusvapnanāsanaṃ stotra (!) pāṇḍvai parikīrttitaṃ ||
yaḥ paṭhet prā(5)tar utthāya śucis tadgatamānasaḥ |
gavāṃ śatasahasrasya samyag dattasya yat phalaṃ || 34 ||
tatphalaṃ sama(6)vāpnoti yaḥ paṭhed iti saṃstavaḥ || (fol. 3v2–6)
Colophon
iti pāṇḍavagītā samāpta (!) || || (fol. 3v6)
Microfilm Details
Reel No. A 92/16
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 09-06-2005
Bibliography