A 92-16 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/16
Title: Pāṇḍavagītā
Dimensions: 23 x 7 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1047
Remarks:


Reel No. A 92-16 Inventory No. 52365

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 7.5 cm

Folios 3

Lines per Folio 6

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1047

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ oṃ namaḥ bhagavate vāsudevāya ||

yudhiṣṭhira uvāca ||

meghaśyāmaṃ pītakauṣeyavastraṃ

śrīvatsāṅkaṃ (2) kaustubhodbhāsitāṅgaṃ

puṇyātmānaṃ puṇdarīkāyadākṣaṃ (!)

viṣṇur vande sarvvalokaika nāthaṃ || 1 ||

bhīmase(3)na uvāca ||

jalaughamaptā sacarācarādharā

viṣvāṇakodyāṣila (!)viśvamūrttinā |

samudhṛtā yena va(4)rāharūpinā (!)

sa me svayambhūb (!) bhagavān prasīdatu ||

arjjuna uvāca || ||

acintyam avyaktam anantam a(5)cyutaṃ

vibhuṃ prabhuṃ kāraṇabhūtabhāvināṃ ||

trailokyavistāravibhāvabhāvināṃ

hariṃ prapanosmi (!) ga(6)tiṃ mahāmanāṃ (!) || (fol. 1r1–6)

End

|| śrīkṛṣna uvāca (3) ||

kṛṣṇakṛṣṇeti kṛṣṇeti yo māṃ smarati nityasa (!) |

jalaṃ bhitvā yathā padma narakād uddharāmy ahaṃ ||

idaṃ (4) pavitram āyuṣyaṃ puṇyaṃ pāpapranāśanaṃ (!) |

dusvapnanāsanaṃ stotra (!) pāṇḍvai parikīrttitaṃ ||

yaḥ paṭhet prā(5)tar utthāya śucis tadgatamānasaḥ |

gavāṃ śatasahasrasya samyag dattasya yat phalaṃ || 34 ||

tatphalaṃ sama(6)vāpnoti yaḥ paṭhed iti saṃstavaḥ || (fol. 3v2–6)

Colophon

iti pāṇḍavagītā samāpta (!) || || (fol. 3v6)

Microfilm Details

Reel No. A 92/16

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-06-2005

Bibliography